बगलामुखीकवचम्

॥ बगलामुखीकवचम् ॥

॥ अथ बगलामुखीकवचम् ॥

श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।
इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ॥

वैरिनाशकरं दिव्यं सर्वाशुभविनाशनम् ।
शुभदं स्मरणात्पुण्यं त्राहि मां दुःखनाशनम् ॥

श्रीभैरव उवाच ॥

कवचं शृणु वक्ष्यामि भैरवी प्राणवल्लभे ॥

पठित्वा धारयित्वा तु त्रैलौक्ये विजयी भवेत् ॥

ॐ अस्य श्रीबगलामुखीकवचस्य नारदऋषिरनुष्टुप्छन्दः
श्रीबगलामुखी देवता लं बीजं ऐं कीलकं
पुरुषार्थचतुष्टये जपे विनियोगः ॥

शिरो मे बगला पातु हृदयैकाक्षरी परा ।
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ॥

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वान्धरा पातु कण्ठं मे बगलामुखी ॥

उदरं नाभिदेशं च पातु नित्यं परात्परा ।
परात्परपरा पातु मम गुह्यं सुरेश्वरी ॥

हस्तौ चैव तथा पातु पार्वतीपरिपातु मे ।
विवादे विषमे घोरे सङ्ग्रामे रिपुसङ्कटे ॥

पीताम्बरधरा पातु सर्वाङ्गं शिवनर्तकी ।
श्रीविद्यासमयो पातु मातङ्गीदुरिताशिवा ॥

पातुपुत्रं सुतां चैव कलत्रं कालिका मम ।
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ॥

सन्देहि बगलादेव्याः कवचं मन्मुखोदितम् ।
नैव देयममुख्याय सर्वसिद्धिप्रदायकम् ॥

पठनाद्धारणादस्य पूजनाद्वाञ्छितं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥

पिबन्ति शोणितं तस्य योगिन्यः प्राप्यसादराः ।
वश्ये चाकर्षणे चैव मारणे मोहने तथा ॥

महाभये विपत्तौ च पठेद्वापाठयेत्तु यः ।
तस्य सर्वार्थसिद्धिः स्याद्भक्तियुक्तस्य पार्वती ॥

इति श्रीरुद्रयामले बगलामुखीकवचं सम्पूर्णम् ॥