Kalika Ashtakam

Kalika Ashtakam

कालिका अष्टकम || Kalika Ashtakam Kalika Ashtakam || ध्यान || गलद् रक्तमण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥ भुजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव । सुमध्याsपि तुङ्गस्तनाभारनम्रा...
Shree Sharp Suktam Hindi, Sarpa suktam benefits

Shree Sharp Suktam Hindi, Sarpa suktam benefits

Shree Sharp Suktam Hindi, sarpa suktam benefits, Sarpa Suktam Sanskrit Sarpa Suktam Sanskrit ब्रह्मलोकेषु ये सर्पा शेषनाग परोगमा:। नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।1।। इन्द्रलोकेषु ये सर्पा: वासु‍कि प्रमुखाद्य:। नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम...
Sri Sainatha Mahima Stotram

Sri Sainatha Mahima Stotram

Sri Sainatha Mahima Stotram Shraavana 2018: Know About Shraavana Pujan and Days Maa Ganga Mantra, Ganga Stuti, Ganga Stortam Guru Diksha or Mantra Diksha Najar Lagne ka Shabar Mantra-shabar mantra book Vajrakilaya Mantra marriage horoscope matching Sada satsavarupam...

Indrakshi Stotram in Hindi

Indrakshi Stotram in Hindi इन्द्राक्षी स्तोत्रम् ॐ अस्य इन्द्राक्षी स्तोतमहामन्त्रस्य शचीपुरन्दर ऋषिः अनुष्टुप् छन्दः। इन्द्राक्षी देवता । महालक्ष्मिर्बीजम् । भुवनेश्वरी शक्तिः । महेश्वरी कीलकम् । इन्द्राक्षी देवी प्रसाद सिर्द्ध्य्थे जपे विनियोगः । अथ करन्यासः ॐ...
Pashupatinath stotram पशुपतिस्तोत्रम्

Pashupatinath stotram पशुपतिस्तोत्रम्

Pashupatinath stotram पशुपतिस्तोत्रम् पशुपतिस्तोत्रम् स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः । नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः ॥ १॥ जिनके जटाजूटमें स्थित गौरवर्णका चन्द्रमा शरद्-ऋतुमें नील कमलके नालोंमें निद्रायमाण हंस-सा दीख रहा है, ऐसे...

Chamunda stotra

Chamunda stotra श्रीचामुण्डास्तोत्रम् श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीमार्कण्डेय उवाच – ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् । गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ १॥ दिव्यं वर्षशतं यावज्जातमात्रेण भारत । तपोजपैः कृशीभूतो...