Shri Rudrayamala Tantrokta Kalika Kavacham

Shri Rudrayamala Tantrokta Kalika Kavacham विनियोग ॐ अस्य श्री कालिका कवचस्य भैरव ऋषिः, अनुष्टुप छंदः, श्री कालिका देवता, शत्रुसंहारार्थ जपे विनियोगः । ध्यानम् ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीं। चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननां।।...

Break in Marriage Lines

Break in Marriage Lines In a divorce or break up of a potential marriage/love relationship there will be a break in the marriage line . This too is destiny . The lines on the hand give an indication and reassurance that this was the destiny of that relationship....

सुवर्णमालास्तुतिः

सुवर्णमालास्तुतिः ईश गिरीश नरेश परेश महेश बिलेशय भूषण भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥ उमया दिव्य सुमङ्गल विग्रह यालिङ्गित वामाङ्ग विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥ ऊरी कुरु मामज्ञमनाथं दूरी कुरु मे दुरितं भो । साम्ब सदाशिव...

आर्त्तत्राणस्तोत्रम्

आर्त्तत्राणस्तोत्रम् आर्त्तत्राणस्तोत्रम् क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥१॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा...

दिव्य मातंगी कवच

दिव्य मातंगी कवच ॥ श्रीदेव्युवाच ॥ साधु-साधु महादेव ! कथयस्व सुरेश्वर ! मातंगी-कवचं दिव्यं, सर्व-सिद्धि-करं नृणाम् ॥ श्री-देवी ने कहा – हे महादेव ! हे सुरेश्वर ! मनुष्यों को सर्व-सिद्धि-प्रद दिव्य मातंगी-कवच अति उत्तम है, उस कवच को मुझसे कहिए । ॥ श्री ईश्वर उवाच ॥...